☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Shri Achyuta Ashtakam - Sanskrit Lyrics and Video Song

DeepakDeepak

Achyuta Ashtakam

Achyuta Ashtakam is a devotional song based on Lord Krishna.

X

॥ अच्युताष्टकम् ॥

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।

श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे॥1॥

अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम्।

इंदिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं संदधे॥2॥

विष्णवे जिष्णवे शङ्खिने चक्रिणेरूक्मिणीरागिणे जानकीजानये।

वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:॥3॥

कृष्ण गोविन्दहे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।

अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक॥4॥

राक्षसक्षोभित: सीतया शोभितोदण्डकारण्यभूपुण्यताकारण:।

लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्य-सम्पूजितो राघव: पातु माम्॥5॥

धेनुकारिष्टकानिष्टकृदद्वेषिहाकेशिहा कंसह्रद्वंशिकावादक:।

पूतनाकोपक: सूरजाखेलनोबालगोपालक: पातु मां सर्वदा॥6॥

विद्युदुद्योतवत्प्रस्फुरद्वाससंप्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।

वन्यया मालया शोभितोर:स्थलंलोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥7॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननंरत्नमौलिं लसत्कुण्डलं गण्डयो:।

हारकेयूरकं कङ्कणप्रोज्ज्वलंकिङ्किणीमञ्जुलं श्यामलं तं भजे॥8॥

अच्युतस्याष्टकं य: पठेदिष्टदंप्रेमत: प्रत्यहं पूरुष: सस्पृहम्।

वृत्तत: सुन्दरं कर्तृविश्वम्भरस्तस्यवश्यो हरिर्जायते सत्वरम्॥9॥

॥ इति श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं सम्पूर्णम् ॥
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation