☰
Search
Mic
हि
Android Play StoreIOS App Store
Setting
Clock

श्री रामाष्टकम् - संस्कृत गीतिकाव्य एवं वीडियो गीत

DeepakDeepak

श्री राम अष्टकम्

श्री रामाष्टकम् एक भक्ति गीत है जो भगवान राम पर आधारित है।

X

॥ श्रीरामाष्टकम् ॥

कृतार्तदेववन्दनंदिनेशवंशनन्दनम्।

सुशोभिभालचन्दनंनमामि राममीश्वरम्॥1॥

मुनीन्द्रयज्ञकारकंशिलाविपत्तिहारकम्।

महाधनुर्विदारकंनमामि राममीश्वरम्॥2॥

स्वतातवाक्यकारिणंतपोवने विहारिणम्।

करे सुचापधारिणंनमामि राममीश्वरम्॥3॥

कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्।

प्रविद्धकीशनायकंनमामि राममीश्वरम्॥4॥

प्लवङ्गसङ्गसम्मतिंनिबद्धनिम्नगापतिम्।

दशास्यवंशसङ्क्षतिंनमामि राममीश्वरम्॥5॥

विदीनदेवहर्षणंकपीप्सितार्थवर्षणम्।

स्वबन्धुशोककर्षणंनमामि राममीश्वरम्॥6॥

गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्।

कृतास्तमोहलक्षणंनमामि राममीश्वरम्॥7॥

हृताखिलाचलाभरंस्वधामनीतनागरम्।

जगत्तमोदिवाकरंनमामि राममीश्वरम्॥8॥

इदं समाहितात्मनानरो रघूत्तमाष्टकम्।

पठन्निरन्तरं भयंभवोद्भवं न विन्दते॥9॥

॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ॥
Kalash
कॉपीराइट नोटिस
PanditJi Logo
सभी छवियाँ और डेटा - कॉपीराइट
Ⓒ www.drikpanchang.com
प्राइवेसी पॉलिसी
द्रिक पञ्चाङ्ग और पण्डितजी लोगो drikpanchang.com के पञ्जीकृत ट्रेडमार्क हैं।
Android Play StoreIOS App Store
Drikpanchang Donation