☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Lakshmi Ashtakam | Mahalakshmi Ashtakam - Sanskrit Lyrics with Video Song

DeepakDeepak

Mahalakshmi Ashtakam

Mahalakshmi Ashtakam is hymn in honour of eight forms of Goddess Lakshmi.

X

॥ महालक्ष्म्यष्टकम ॥

नमस्तेऽस्तु महामायेश्रीपीठे सुरपूजिते।

शङ्खचक्रगदाहस्तेमहालक्ष्मि नमोऽस्तुते॥1॥

नमस्ते गरुडारूढेकोलासुरभयंकरि।

सर्वपापहरे देविमहालक्ष्मि नमोऽस्तुते॥2॥

सर्वज्ञे सर्ववरदेसर्वदुष्टभयंकरि।

सर्वदुःखहरे देविमहालक्ष्मि नमोऽस्तुते॥3॥

सिद्धिबुद्धिप्रदे देविभुक्तिमुक्तिप्रदायिनि।

मन्त्रमूर्ते सदा देविमहालक्ष्मि नमोऽस्तुते॥4॥

आद्यन्तरहिते देविआद्यशक्तिमहेश्वरि।

योगजे योगसम्भूतेमहालक्ष्मि नमोऽस्तुते॥5॥

स्थूलसूक्ष्ममहारौद्रेमहाशक्तिमहोदरे।

महापापहरे देविमहालक्ष्मि नमोऽस्तुते॥6॥

पद्मासनस्थिते देविपरब्रह्मस्वरूपिणि।

परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते॥7॥

श्वेताम्बरधरे देविनानालङ्कारभूषिते।

जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते॥8॥

॥ इति ऋग्वेदोक्त लक्ष्मी सूक्त ॥

महालक्ष्म्यष्टकं स्तोत्रंयः पठेद्भक्तिमान्नरः।

सर्वसिद्धिमवाप्नोति राज्यंप्राप्नोति सर्वदा॥1॥

एककाले पठेन्नित्यंमहापापविनाशनम्।

द्विकालं यः पठेन्नित्यंधन-धान्यसमन्वित:॥2॥

त्रिकालं यः पठेन्नित्यंमहाशत्रुविनाशनम्।

महालक्ष्मिर्भवेन्नित्यंप्रसन्ना वरदा शुभा॥3॥

Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation