☰
Search
Mic
हि
Android Play StoreIOS App Store
Setting
Clock

सङ्कल्प

DeepakDeepak

सङ्कल्प

Location
Date
चन्द्र माह :
सम्वत :
ऋतु :
अयन :

सङ्कल्प

ॐ विष्णुर्विष्णुर्विष्णुः। श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यैतस्य ब्रह्मणोह्नि द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलि प्रथमचरणे भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य Niger क्षेत्रे Agadez मण्डलान्तरगते Agadez नाम्निनगरे (ग्रामे वा) श्रीगड़्गायाः ............ (उत्तरे/दक्षिणे) दिग्भागे

देवब्राह्मणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्यसमयतः ............ संख्या-परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि-संवत्सराणां मध्ये पिङ्गल नामसंवत्सरे, उत्तरायण अयने, ग्रीष्म ऋतौ, वैशाख मासे, शुक्ल पक्ष पक्षे, पूर्णिमा तिथौ, बुधवार वासरे, विशाखा नक्षत्रे, परिघ योगे, विष्टि करणे, तुला राशिस्थिते चन्द्रे, वृषभ राशिस्थितेश्रीसूर्ये, वृषभ राशिस्थिते देवगुरौ शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ ............ गोत्रोत्पन्नस्य ............ शर्मणः (वर्मणः, गुप्तस्य वा) सपरिवारस्य ममात्मनः

अहं ............ श्रुति-स्मृति-पुराणोक्त-पुण्य-फलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थमाधिभौतिकाधि-दैविकाध्यात्मिकत्रिविधतापशमनार्थं धर्मार्थकाममोक्षफलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं ............ देवस्य पूजनं करिष्ये।

टिप्पणी: सम्वत्सर, चन्द्र मास, अयन और ऋतु उदय व्यापिनी हैं जो कि सङ्कल्प के दिन सूर्योदय के समय प्रचलित रहती हैं। शेष पञ्चाङ्ग तत्वों की गणना सङ्कल्प के समय की हैं।

Kalash
कॉपीराइट नोटिस
PanditJi Logo
सभी छवियाँ और डेटा - कॉपीराइट
Ⓒ www.drikpanchang.com
प्राइवेसी पॉलिसी
द्रिक पञ्चाङ्ग और पण्डितजी लोगो drikpanchang.com के पञ्जीकृत ट्रेडमार्क हैं।
Android Play StoreIOS App Store
Drikpanchang Donation